Gita Chapter 13 – Verse 30  «   »

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ १३-३०॥


prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ
yaḥ paśyati tathātmānamakartāraṃ sa paśyati 13-30


He sees, who sees that all actions are performed by PRAKRITI alone, and that the Self is actionless.


prakṛtyā = by material nature; eva = certainly; ca = also; karmāṇi = activities; kriyamāṇāni = being performed; sarvaśaḥ = in all respects; yaḥ = anyone who; paśyati = sees; tathā = also; ātmānaṃ = himself; akartāraṃ = the nondoer; saḥ = he; paśyati = sees perfectly.;

Gita9_800