Gita Chapter 13 – Verse 4  «   »

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे श‍ृणु ॥ १३-४॥


tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat
sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu 13-4


What that Field is; of what nature it is; what are its modifications; whence it is; and also who He is; and what His powers are — these hear from Me in brief.


tat = that; kṣetraṃ = field of activities; yat = what; ca = also; yādṛk = as it is; ca = also; yat = having what; vikāri = changes; yataḥ = from which; ca = also; yat = what; saḥ = he; ca = also; yaḥ = who; yat = having what; prabhāvaḥ = influence; ca = also; tat = that; samāsena = in summary; me = from Me; śṛṇu = understand.;

Gita9_800