Gita Chapter 8 – Verse 12  «   »

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ ८-१२॥


sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām 8-12


Having closed all the gates, having confined the mind in the heart, having fixed the life-breath in the head engaged in the practice of concentration,


sarvadvārāṇi = all the doors of the body; saṃyamya = controlling; manaḥ = the mind; hṛdi = in the heart; nirudhya = confining; ca = also; mūrdhni = on the head; ādhāya = fixing; ātmanaḥ = of the soul; prāṇaṃ = the life air; āsthitaḥ = situated in; yogadhāraṇāṃ = the yogic situation.;

Gita0