Gita Chapter 8 – Verse 14  «   »

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ ८-१४॥


ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ


I am easily attainable by that ever-steadfast YOGI who constantly remembers Me daily, not thinking of anything else, O Partha.


ananyacetāḥ = without deviation of the mind; satataṃ = always; yaḥ = anyone who; māṃ = Me (Krishna); smarati = remembers; nityaśaḥ = regularly; tasya = to him; ahaṃ = I am; sulabhaḥ = very easy to achieve; pārtha = O son of Pritha; nitya = regularly; yuktasya = engaged; yoginaḥ = for the devotee.;

Gita0