Gita Chapter 8 – Verse 18  «   »

अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ ८-१८॥


avyaktād vyaktayaḥ sarvāḥ prabhavantyaharāgame
rātryāgame pralīyante tatraivāvyaktasaṃjñake


From the unmanifested all the manifested proceed at the coming of the day ; at the coming of night they dissolve verily in that alone which is called the unmanifest.


avyaktāt = from the unmanifest; vyaktayaḥ = living entities; sarvaḥ = all; prabhavanti = become manifest; aharāgame = at the beginning of the day; rātryāgame = at the fall of night; pralīyante = are annihilated; tatra = into that; eva = certainly; avyakta = the unmanifest; saṃjñake = which is called.;

Gita0