Gita Chapter 8 – Verse 19  «   »

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ ८-१९॥


bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate
rātryāgame’vaśaḥ pārtha prabhavatyaharāgame 8-19


This same multiple of beings are being born again and again, and are dissolved (into the unmanifest) ; helplessly, O Partha, at the coming of night and they come forth again at the coming of day.


bhūtagrāmaḥ = the aggregate of all living entities; saḥ = these; eva = certainly; ayaṃ = this; bhūtvā bhūtvā = repeatedly taking birth; pralīyate = is annihilated; rātri = of night; āgame = on the arrival; avaśaḥ = automatically; pārtha = O son of Pritha; prabhavati = is manifest; ahaḥ = of daytime; āgame = on the arrival.;

Gita0