Gita Chapter 8 – Verse 20  «   »

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ ८-२०॥


parastasmāttu bhāvo’nyo’vyakto’vyaktātsanātanaḥ
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati 8-20


But verily there exists, higher than that unmanifest (AVYAKTA) , another Unmanifested, which is Eternal, which is not destroyed when all beings are destroyed.


paraḥ = transcendental; tasmāt = to that; tu = but; bhāvaḥ = nature; anyaḥ = another; avyaktaḥ = unmanifest; avyaktāt = to the unmanifest; sanātanaḥ = eternal; yaḥ saḥ = that which; sarveṣu = all; bhūteṣu = manifestation; naśyātsu = being annihilated; na = never; vinaśyati = is annihilated.;

Gita0