Gita Chapter 8 – Verse 22  «   »

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ ८-२२॥


puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā
yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam 8-22


That Highest PURUSHA , O Partha, is attainable by unswerving devotion to Him alone, within whom all beings dwell, by whom all this is pervaded.


puruṣaḥ = the Supreme Personality; saḥ = He; paraḥ = the Supreme, than whom no one is greater; pārtha = O son of Pritha; bhaktyā = by devotional service; labhyaḥ = can be achieved; tu = but; ananyayā = unalloyed, undeviating; yasya = whom; antaḥsthāni = within; bhūtānī = all of this material manifestation; yena = by whom; sarvaṃ = all; idaṃ = whatever we can see; tataṃ = is pervaded.;

Gita0