Gita Chapter 8 – Verse 28  «   »

वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ॥ ८-२८॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥ ८॥


vedeṣu yajñeṣu tapaḥsu caiva
dāneṣu yatpuṇyaphalaṃ pradiṣṭam
atyeti tatsarvamidaṃ viditvā
yogī paraṃ sthānamupaiti cādyam 8-28

oṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
akṣarabrahmayogo nāmāṣṭamo’dhyāyaḥ 8


Whether fruit of merit is declared (in the scriptures) as springing up from study of the VEDAS, from performance of sacrifices, from practice of austerities, and from charity — beyond all these goes the YOGIN, who having known this (the two paths ) attains to the Supreme, Primeval (Essence) .


vedeṣu = in the study of the Vedas; yajñeṣu = in the performances of yajna, sacrifice; tapaḥsu = in undergoing different types of austerities; ca = also; eva = certainly; dāneṣu = in giving charities; yat = that which; puṇyaphalaṃ = result of pious work; pradiṣṭaṃ = indicated; atyeti = surpasses; tat sarvaṃ = all those; idaṃ = this; viditvā = knowing; yogī = the devotee; paraṃ = supreme; sthānaṃ = abode; upaiti = achieves; ca = also; ādyaṃ = original.;

Gita0