Kena Upanishad – Invocation –   «   »

Kena Upanishad – Invocation –   «   »

॥ अथ केनोपनिषत् ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं
माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।
तदात्मनि निरते य
उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।
ॐ शान्तिः शान्तिः शान्तिः ॥
.. atha kenopaniṣat ..
oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
śrotramatho balamindriyāṇi ca sarvāṇi .
sarvaṃ brahmaupaniṣadaṃ
mā’haṃ brahma nirākuryāṃ mā mā brahma
nirākarodanirākaraṇamastvanirākaraṇaṃ me’stu .
tadātmani nirate ya
upaniṣatsu dharmāste mayi santu te mayi santu .
oṃ śāntiḥ śāntiḥ śāntiḥ ..
Invocation Om. May Brahman protect us both (the preceptor and the disciple)! May Brahman bestow upon us both the fruit of Knowledge! May we both obtain the energy to acquire Knowledge! May what we both study reveal the Truth! May we cherish no ill feeling toward each other!
Om. Peace! Peace! Peace!


Kena Upanishad – – Kena-Invocation – In Sanskrit with English Transliteration, Meaning and Commentary by Adi Shankaracharya (Sankara Bhashya) and Swami Sivananda – Kena-Invocation