Prashna Upanishad – Invocation   «   »

Prashna Upanishad – Invocation   «   »

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्तुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā
bhadraṃ paśyemākṣabhiryajatrāḥ .
sthirairaṅgaistuṣtuvāgͫsastanūbhirvyaśema devahitaṃ yadāyuḥ ..
svasti na indro vṛddhaśravāḥ
svasti naḥ pūṣā viśvavedāḥ .
svasti nastārkṣyo ariṣṭanemiḥ
svasti no bṛhaspatirdadhātu ..
oṃ śāntiḥ śāntiḥ śāntiḥ ..

Translation by Swami Sivananda
Om. May we, O gods, hear with our ears what is auspicious! May we, O worshipful gods, see with our eyes what is good! May we, strong in limbs and body, sing your praise and enjoy the life allotted to us by Prajapati! Om. Peace! Peace! Peace!Translation by Max Mueller
Adoration to the highest Rishis! Adoration to the highest Rishis! Tat sat. Harih, Om!


Prashna Upanishad – Invocation – Prashna-Invocation-oṃ bhadraṃ – In Sanskrit with English Transliteration, Meaning and Commentary by Adi Shankaracharya (Sankara Bhashya) – Prashna-Invocation