Gita Chapter 3 – Verse 1  «   »

अर्जुन उवाच ।
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ ३-१॥


arjuna uvāca
jyāyasī cetkarmaṇaste matā buddhirjanārdana
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava 3-1


Arjuna said: If it be thought by you that knowledge is superior to action, O Janardana, why then, do you, O Kashava, engage me in this terrible action?


arjuna uvāca = Arjuna said; jyāyasi = better; cet = if; karmaṇaḥ = than fruitive action; te = by You; matā = is considered; buddhiḥ = intelligence; janārdana = O Krishna; tat = therefore; kiṃ = why; karmaṇi = in action; ghore = ghastly; māṃ = me; niyojayasi = You are engaging; keśava = O Krishna.;

Gita3_800