Gita Chapter 3 – Verse 43  «   »

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ३-४३॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
कर्मयोगो नाम तृतीयोऽध्यायः ॥ ३॥


evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
karmayogo nāma tṛtīyo’dhyāyaḥ


Thus knowing Him, who is superior to intellect, and restraining the self by the Self, slay you, O mighty-armed, the enemy in the form of desire, no doubt hard indeed to conquer.


evaṃ = thus; buddheḥ = to intelligence; paraṃ = superior; buddhvā = knowing; saṃstabhya = by steadying; ātmānaṃ = the mind; ātmanā = by deliberate intelligence; jahi = conquer; śatruṃ = the enemy; mahābāho = O mighty-armed one; kāmarūpaṃ = in the form of lust; durāsadaṃ = formidable.;

Gita3_800