Gita Chapter 3 – Verse 13  «   »

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ ३-१३॥


yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt


The righteous, who eat the remnants of the sacrifices are freed from all sins; but those sinful ones who cook food (only) for their own sake verily eat but sin.


yajñaśiṣṭā = of food taken after performance of yajna; āsinaḥ = eaters; santaḥ = the devotees; mucyante = get relief; sarva = all kinds of; kilbiṣaiḥ = from sins; bhuñjate = enjoy; te = they; tu = but; aghaṃ = grievous sins; pāpāḥ = sinners; ye = who; pacanti = prepare food; ātmakāraṇāt = for sense enjoyment.;

Gita3_800