Gita Chapter 3 – Verse 14  «   »

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ ३-१४॥


annādbhavanti bhūtāni parjanyādannasambhavaḥ
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ 3-14


From food come forth beings; from rain food is produced; from sacrifice arises rain, and sacrifice is born of action.


annāt = from grains; bhavanti = grow; bhūtāni = the material bodies; parjanyāt = from rains; anna = of food grains; sambhavaḥ = production; yajñāt = from the performance of sacrifice; bhavati = becomes possible; parjanyaḥ = rain; yajñaḥ = performance of yajna; karma = prescribed duties; samudbhavaḥ = born of.;

Gita3_800