Gita Chapter 3 – Verse 12  «   »

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ ३-१२॥


iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ 3-12


The DEVAS nourished by the sacrifice will give you the desired objects. Indeed he who enjoys objects given by the DEVAS without offering (in return) to them is verily a thief.


iṣṭān = desired; bhogān = necessities of life; hi = certainly; vaḥ = unto you; devāḥ = the demigods; dāsyante = will award; yajñabhāvitāḥ = being satisfied by the performance of sacrifices; taiḥ = by them; dattān = things given; apradāya = without offering; ebhyaḥ = to these demigods; yaḥ = he who; bhuṅkte = enjoys; stenaḥ = thief; eva = certainly; saḥ = he.;

Gita3_800