Gita Chapter 3 – Verse 11  «   »

देवान्भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ३-११॥


devānbhāvayatānena te devā bhāvayantu vaḥ
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha 3-11


With this, you do nourish the gods and may those DEVAS nourish you; thus nourishing one another, you shall, attain the Highest Good.


devān = demigods; bhāvayatā = having pleased; anena = by this sacrifice; te = those; devāḥ = demigods; bhāvayantu = will please; vaḥ = you; parasparaṃ = mutually; bhāvayantaḥ = pleasing one another; śreyaḥ = benediction; paraṃ = the supreme; avāpsyatha = you will achieve.;

Gita3_800