Gita Chapter 3 – Verse 42  «   »

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ३-४२॥


indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ
manasastu parā buddhiryo buddheḥ paratastu saḥ 3-42


They say that the senses are superior (to the body) ; superior to the senses is the mind; superior to the mind is the intellect; one who is even superior to the intellect is He, (the Atman ) .


indriyāṇi = senses; parāṇi = superior; āhuḥ = are said; indriyebhyaḥ = more than the senses; paraṃ = superior; manaḥ = the mind; manasaḥ = more than the mind; tu = also; parā = superior; buddhiḥ = intelligence; yaḥ = who; buddheḥ = more than the intelligence; parataḥ = superior; tu = but; saḥ = he.;

Gita3_800