Gita Chapter 3 – Verse 43  «   »

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ३-४३॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
कर्मयोगो नाम तृतीयोऽध्यायः ॥ ३॥


evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam 3-43

oṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
karmayogo nāma tṛtīyo’dhyāyaḥ 3


Thus knowing Him, who is superior to intellect, and restraining the self by the Self, slay you, O mighty-armed, the enemy in the form of desire, no doubt hard indeed to conquer.


evaṃ = thus; buddheḥ = to intelligence; paraṃ = superior; buddhvā = knowing; saṃstabhya = by steadying; ātmānaṃ = the mind; ātmanā = by deliberate intelligence; jahi = conquer; śatruṃ = the enemy; mahābāho = O mighty-armed one; kāmarūpaṃ = in the form of lust; durāsadaṃ = formidable.;

Gita3_800