Gita Chapter 3 – Verse 17  «   »

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ ३-१७॥


yastvātmaratireva syādātmatṛptaśca mānavaḥ
ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate 3-17


But the man who rejoices only in the Self, who is satisfied with the Self, who is content in the Self alone, for Him verily there is nothing (more) to be done.


yaḥ = one who; tu = but; ātmaratiḥ = taking pleasure in the self; eva = certainly; syāt = remains; ātmatṛptaḥ = self-illuminated; ca = and; mānavaḥ = a man; ātmani = in himself; eva = only; ca = and; santuṣṭaḥ = perfectly satiated; tasya = his; kāryaṃ = duty; na = does not; vidyate = exist.;

Gita3_800