Gita Chapter 3 – Verse 33  «   »

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३-३३॥


sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati 3-33


Even a wise man acts in accordance with his own nature; beings will follow their own nature; what can restraint do?


sadṛśaṃ = accordingly; ceṣṭate = tries; svasyaḥ = by his own; prakṛteḥ = modes of nature; jñānavān = learned; api = although; prakṛtiṃ = nature; yānti = undergo; bhūtānī = all living entities; nigrahaḥ = repression; kiṃ = what; kariṣyati = can do.;

Gita3_800