Gita Chapter 3 – Verse 37  «   »

श्रीभगवानुवाच ।
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३-३७॥


śrībhagavānuvāca
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ
mahāśano mahāpāpmā viddhyenamiha vairiṇam 3-37


The Blessed Lord Said: It is desire, it is anger born of the active all-devouring, all-sinful; know this as the foe here (in this world) .


śrībhagavānuvāca = the Personality of Godhead said; kāmaḥ = lust; eṣaḥ = this; krodhaḥ = wrath; eṣaḥ = this; rajoguṇa = the mode of passion; samudbhavaḥ = born of; mahāśanaḥ = all-devouring; mahāpāpmā = greatly sinful; viddhi = know; enaṃ = this; iha = in the material world; vairiṇaṃ = greatest enemy.;

Gita3_800