Gita Chapter 3 – Verse 8  «   »

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ ३-८॥


niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ
śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ 3-8


You perform (your) bounden duty; for, action is superior to inaction. Even the maintenance of the body would not be possible for you by inaction.


niyataṃ = prescribed; kuru = do; karma = duties; tvaṃ = you; karma = work; jyāyāḥ = better; hi = certainly; akarmaṇaḥ = than no work; śarīra = bodily; yātrā = maintenance; api = even; ca = also; te = your; na = never; prasiddhyet = is effected; akarmaṇaḥ = without work.;

Gita3_800