Gita Chapter 4 – Verse 15  «   »

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ ४-१५॥


evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam


Having known this, the ancient seekers-after-freedom also performed action; therefore, you too perform action, as did the ancients in the olden times.


evaṃ = thus; jñātvā = knowing well; kṛtaṃ = was performed; karma = work; pūrvaiḥ = by past authorities; api = indeed; mumukṣubhiḥ = who attained liberation; kuru = just perform; karma = prescribed duty; eva = certainly; tasmāt = therefore; tvaṃ = you; pūrvaiḥ = by the predecessors; pūrvataraṃ = in ancient times; kṛtaṃ = as performed.;

Gita4_800