Gita Chapter 4 – Verse 22  «   »

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ ४-२२॥


yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate


Content with what comes to him without effort, free from the pairs-of-opposites and envy, even-minded in success and failure, though acting he is not bound.


yadṛcchā = out of its own accord; lābha = with gain; santuṣṭaḥ = satisfied; dvandva = duality; atītaḥ = surpassed; vimatsaraḥ = free from envy; samaḥ = steady; siddhau = in success; asiddhau = failure; ca = also; kṛtvā = doing; api = although; na = never; nibadhyate = becomes affected.;

Gita4_800