Gita Chapter 4 – Verse 42  «   »

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४-४२॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥ ४॥


tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ
chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
jñānakarmasaṃnyāsayogo nāma caturtho’dhyāyaḥ


Therefore with the sword-of-Knowledge, cut asunder the doubt-of-the-Self, born of ignorance, residing in your heart, and take refuge in YOGA. Arise O Bharata.


tasmāt = therefore; ajñānasambhūtaṃ = born of ignorance; hṛtsthaṃ = situated in the heart; jñāna = of knowledge; āsina = by the weapon; ātmanaḥ = of the self; chittvā = cutting off; enaṃ = this; saṃśayaṃ = doubt; yogaṃ = in yoga; ātiṣṭha = be situated; uttiṣṭha = stand up to fight; bhārata = O descendant of Bharata.;

Gita4_800