Gita Chapter 4 – Verse 18  «   »

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ४-१८॥


karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt 4-18


He who recognises inaction in action and action in inaction is wise among men; he is a YOGI and a true performer of all actions.


karmaṇi = in action; akarma = inaction; yaḥ = one who; paśyet = observes; akarmaṇi = in inaction; ca = also; karma = fruitive action; yaḥ = one who; saḥ = he; buddhimān = is intelligent; manuṣyeṣu = in human society; saḥ = he; yuktaḥ = is in the transcendental position; kṛtsnakarmakṛt = although engaged in all activities.;

Gita4_800