Gita Chapter 4 – Verse 3  «   »

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ४-३॥


sa evāyaṃ mayā te’dya yogaḥ proktaḥ purātanaḥ
bhakto’si me sakhā ceti rahasyaṃ hyetaduttamam 4-3


That same ancient YOGA has been to-day taught to you by Me for you are My devotee and My friend. This is a Supreme secret.


saḥ = the same; eva = certainly; ayaṃ = this; mayā = by Me; te = unto you; adya = today; yogaḥ = the science of yoga; proktaḥ = spoken; purātanaḥ = very old; bhaktaḥ = devotee; asi = you are; me = My; sakhā = friend; ca = also; iti = therefore; rahasyaṃ = mystery; hi = certainly; etat = this; uttamaṃ = transcendental.;

Gita4_800