Gita Chapter 4 – Verse 36  «   »

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ४-३६॥


api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ
sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi 4-36


Even if you are the most sinful of all sinners, yet you shall verily cross all sins by the raft of Knowledge.


api = even; cet = if; asi = you are; pāpebhyaḥ = of sinners; sarvebhyaḥ = of all; pāpakṛttamaḥ = the greatest sinner; sarvaṃ = all such sinful reactions; jñānaplavena = by the boat of transcendental knowledge; eva = certainly; vṛjanaṃ = the ocean of miseries; santariṣyasi = you will cross completely.;

Gita4_800