Gita Chapter 4 – Verse 7  «   »

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ४-७॥


yadā yadā hi dharmasya glānirbhavati bhārata
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham 4-7


Whenever there is a decay of righteousness, O Bharata, and a rise of unrighteousness, then I manifest Myself.


yadā yadā = whenever and wherever; hi = certainly; dharmasya = of religion; glāniḥ = discrepancies; bhavati = become manifested; bhārata = O descendant of Bharata; abhyutthānaṃ = predominance; adharmasya = of irreligion; tadā = at that time; ātmānaṃ = self; sṛjāmi = manifest; ahaṃ = I.;

Gita4_800