Gita Chapter 6 – Verse 14  «   »

प्रशान्तात्मा विगतभी र्ब्रह्मचारिव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ ६-१४॥


praśāntātmā vigatabhīr brahmacārivrate sthitaḥ
manaḥ saṃyamya maccitto yukta āsīta matparaḥ 6-14


Serene-minded, fearless, firm in the vow of BRAHMACHARYA, having controlled the mind, thinking on Me and balanced, let him sit, having Me as the Supreme Goal.


praśānta = unagitated; ātmā = mind; vigatabhīḥ = devoid of fear; brahmacārivrate = in the vow of celibacy; sthitaḥ = situated; manaḥ = mind; saṃyamya = completely subduing; mat = upon Me (Krishna); cittaḥ = concentrating the mind; yuktaḥ = the actual yogi; āsīta = should sit; mat = Me; paraḥ = the ultimate goal.;

Gita6_800