Gita Chapter 6 – Verse 39  «   »

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ ६-३९॥


etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ
tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate 6-39


This doubt of mine, O Krishna, please dispel completely; because it is not possible for any one but You to dispel this doubt.


etat = this is; me = my; saṃśayaṃ = doubt; kṛṣṇa = O Krishna; chettuṃ = to dispel; arhasi = You are requested; aśeṣataḥ = completely; tvat = than You; anyaḥ = other; saṃśayasya = of the doubt; asya = this; chettā = remover; na = never; hi = certainly; upapadyate = is to be found.;

Gita6_800