Gita Chapter 6 – Verse 12  «   »

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ ६-१२॥


tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ
upaviśyāsane yuñjyādyogamātmaviśuddhaye 6-12


There, having made the mind one-pointed, with the actions of the mind and the senses controlled, let him, seated on the seat, practise YOGA, for the purification of the self.


tatra = thereupon; ekāgraṃ = with one attention; manaḥ = mind; kṛtvā = making; yatacitta = controlling the mind; indriya = senses; kriyaḥ = and activities; upaviśya = sitting; āsane = on the seat; yuñjyāt = should execute; yogaṃ = yoga practice; ātmā = the heart; viśuddhaye = for clarifying.;

Gita6_800