Gita Chapter 6 – Verse 24  «   »

सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ ६-२४॥


saṅkalpaprabhavānkāmāṃs tyaktvā sarvānaśeṣataḥ
manasaivendriyagrāmaṃ viniyamya samantataḥ 6-24


Abandoning without reserve all desires born of SANKALPA, and completely restraining the whole group of senses by the mind from all sides.


saṅkalpa = mental speculations; prabhavān = born of; kāmān = material desires; tyaktvā = giving up; sarvān = all; aśeṣataḥ = completely; manasā = by the mind; eva = certainly; indriyagrāmaṃ = the full set of senses; viniyamya = regulating; samantataḥ = from all sides.;

Gita6_800