Gita Chapter 1 – Verse 12  «   »

तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १-१२॥


tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān 1-12


His glorious grandsire (Bhishma) , the oldest of the Kauravas, in order to cheer Duryodhana, now sounded aloud a lion’s roar and blew his conch.


tasya = his; sañjanayan = increasing; harṣaṃ = cheerfulness; kuruvṛddhaḥ = the grandsire of the Kuru dynasty (Bhishma); pitāmahaḥ = the grandfather; siṃhanādaṃ = roaring sound, like that of a lion; vinadya = vibrating; uccaiḥ = very loudly; śaṅkhaṃ = conchshell; dadhmau = blew; pratāpavān = the valiant.;

Gita1_600