Gita Chapter 1 – Verse 16  «   »

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १-१६॥


anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau 1-16


King Yudhisthira, the son of Kunti, blew the Anantavijaya; Nakula and Sahadeva blew the Sughosha and the Manipushpaka.


anantavijayaṃ = the conch named Ananta-vijaya; rājā = the king; kuntīputraḥ = the son of Kunti; yudhiṣṭhiraḥ = Yudhisthira; nakulaḥ = Nakula; sahadevaḥ = Sahadeva; ca = and; sughoṣamaṇipuṣpakau = the conches named Sughosa and Manipuspaka;

Gita1_600