Gita Chapter 1 – Verse 19  «   »

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥ १-१९॥


sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat
nabhaśca pṛthivīṃ caiva tumulo’bhyanunādayan 1-19


That tumultuous sound rent the hearts of (the people of) Dhritarashtra’s party and made both heaven and earth reverberate.


ghoṣaḥ = vibration; dhārtarāṣṭrāṇāṃ = of the sons of Dhritarashtra; hṛdayāni = hearts; vyadārayat = shattered; nabhaḥ = the sky; ca = also; pṛthivīṃ = the surface of the earth; ca = also; eva = certainly; tumulaḥ = uproarious; abhyanunādayan = resounding.;

Gita1_600