Gita Chapter 1 – Verse 2  «   »

सञ्जय उवाच ।
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ १-२॥


sañjaya uvāca
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā
ācāryamupasaṅgamya rājā vacanamabravīt


Sanjaya said: Having seen the army of the Pandavas drawn up in battle array, King Duryodhana then approached his teacher (Drona) and spoke these words.


sañjaya uvāca = Sanjaya said; dṛṣṭvā = after seeing; tu = but; pāṇḍavānīkaṃ = the soldiers of the Pandavas; vyūḍhaṃ = arranged in a military phalanx; duryodhanaḥ = King Duryodhana; tadā = at that time; ācāryaṃ = the teacher; upasaṅgamya = approaching; rājā = the king; vacanaṃ = word; abravīt = spoke.;

Gita1_600