Gita Chapter 1 – Verse 23  «   »

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ १-२३॥


yotsyamānānavekṣe’haṃ ya ete’tra samāgatāḥ
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ 1-23


For I desire to observe those who are assembled here for the fight, wishing to please in battle, the evil-minded sons of Dhritarashtra.


yotsyamānān = those who will be fighting; avekṣe = let me see; ahaṃ = I; ye = who; ete = those; atra = here; samāgatāḥ = assembled; dhārtarāṣṭrasya = for the son of Dhritarashtra; durbuddheḥ = evil-minded; yuddhe = in the fight; priya = well; cikīrṣavaḥ = wishing.;

Gita1_600