Gita Chapter 1 – Verse 47  «   »

सञ्जय उवाच ।
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ १-४७॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १॥


sañjaya uvāca
evamuktvārjunaḥ saṅkhye rathopastha upāviśat
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ 1-47

oṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
arjunaviṣādayogo nāma prathamo’dhyāyaḥ 1


Sanjaya said : Having thus spoken in the midst of the battle-field, Arjuna sat down on the seat of the chariot, casting away his bow and arrow, with a mind distressed with sorrow.


sañjaya uvāca = Sanjaya said; evaṃ = thus; uktvā = saying; arjunaḥ = Arjuna; saṅkhye = in the battlefield; ratha = of the chariot; upasthe = on the seat; upaviśat = sat down again; visṛjya = putting aside; saśaraṃ = along with arrows; cāpaṃ = the bow; śoka = by lamentation; saṃvigna = distressed; mānasaḥ = within the mind.;

Gita1_600