Gita Chapter 2 – Verse 19  «   »

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ २-१९॥


ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam
ubhau tau na vijānīto nāyaṃ hanti na hanyate 2-19


He who takes the Self to be the slayer and he who thinks He is slain, neither of these knows. He slays not, nor in He slain.


yaḥ = anyone who; enaṃ = this; vetti = knows; hantāraṃ = the killer; yaḥ = anyone who; ca = also; enaṃ = this; manyate = thinks; hataṃ = killed; ubhau = both; tau = they; na = never; vijānītāḥ = are in knowledge; na = never; ayaṃ = this; hanti = kills; na = nor; hanyate = is killed.;

Gita2_600