Gita Chapter 2 – Verse 33  «   »

अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ २-३३॥


atha cettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasi
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi


But, if you will not fight this righteous war, then, having abandoned your own duty and fame, you shall incur sin.


atha = therefore; cet = if; tvaṃ = you; imaṃ = this; dharmyaṃ = as a religious duty; saṃgrāmaṃ = fighting; na = do not; kariṣyasi = perform; tataḥ = then; svadharmaṃ = your religious duty; kīrtiṃ = reputation; ca = also; hitvā = losing; pāpaṃ = sinful reaction; avāpsyasi = will gain.;

Gita2_600