Gita Chapter 2 – Verse 33  «   »

अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ २-३३॥


atha cettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasi
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi 2-33


But, if you will not fight this righteous war, then, having abandoned your own duty and fame, you shall incur sin.


atha = therefore; cet = if; tvaṃ = you; imaṃ = this; dharmyaṃ = as a religious duty; saṃgrāmaṃ = fighting; na = do not; kariṣyasi = perform; tataḥ = then; svadharmaṃ = your religious duty; kīrtiṃ = reputation; ca = also; hitvā = losing; pāpaṃ = sinful reaction; avāpsyasi = will gain.;

Gita2_600