Gita Chapter 2 – Verse 58  «   »

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८॥


yadā saṃharate cāyaṃ kūrmo’ṅgānīva sarvaśaḥ
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā 2-58


When, like the tortoise which withdraws its limbs from all sides, he withdraws his senses from the sense-objects then his Wisdom becomes steady.


yadā = when; saṃharate = winds up; ca = also; ayaṃ = he; kūrmaḥ = tortoise; aṅgāni = limbs; iva = like; sarvaśaḥ = altogether; indriyāṇi = senses; indriyārthebhyaḥ = from the sense objects; tasya = his; prajñā = consciousness; pratiṣṭhitā = fixed.;

Gita2_600