Gita Chapter 2 – Verse 60  «   »

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ २-६०॥


yatato hyapi kaunteya puruṣasya vipaścitaḥ
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ 2-60


The turbulent senses, O son of Kunti, do violently carry away the mind of a wise-man, though he be striving (to control them) .


yatataḥ = while endeavoring; hi = certainly; api = in spite of; kaunteya = O son of Kunti; puruṣasya = of a man; vipaścitaḥ = full of discriminating knowledge; indriyāṇi = the senses; pramāthīni = agitating; haranti = throw; prasabhaṃ = by force; manaḥ = the mind.;

Gita2_600