Gita Chapter 11 – Verse 18  «   »

त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे ॥ ११-१८॥


tvamakṣaraṃ paramaṃ veditavyaṃ
tvamasya viśvasya paraṃ nidhānam
tvamavyayaḥ śāśvatadharmagoptā
sanātanastvaṃ puruṣo mato me 11-18


You are the Imperishable, the Supreme Being worthy to be known. You are the great treasure-house of this Universe. You are the imperishable Protector of the Eternal DHARMA. In my opinion, You are the Ancient PURUSHA.


tvaṃ = You; akṣaraṃ = the infallible; paramaṃ = supreme; veditavyaṃ = to be understood; tvaṃ = You; asya = of this; viśvasya = universe; paraṃ = supreme; nidhānaṃ = basis; tvaṃ = You; avyayaḥ = inexhaustible; śāśvatadharmagoptā = maintainer of the eternal religion; sanātanaḥ = eternal; tvaṃ = You; puruṣaḥ = the Supreme Personality; mataḥ me = this is my opinion.;

Gita11_800