Gita Chapter 11 – Verse 26  «   »

अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः ॥ ११-२६॥


amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ
sarve sahaivāvanipālasaṅghaiḥ
bhīṣmo droṇaḥ sūtaputrastathāsau
sahāsmadīyairapi yodhamukhyaiḥ


6. All the sons of Dhritarashtra with hosts of kings of the earth, Bhishma, Drona and the son of a charioteer, Karna, with the warrior chieftains of ours;


amī = these; ca = also; tvāṃ = You; dhṛtarāṣṭrasya = of Dhritarashtra; putrāḥ = the sons; sarve = all; saha = with; eva = indeed; avanipāla = of warrior kings; saṅghaiḥ = the groups; bhīṣmaḥ = Bhishmadeva; droṇaḥ = Dronacarya; sūtaputraḥ = Karna; tathā = also; asau = that; saha = with; asmadīyaiḥ = our; api = also; yodhamukhyaiḥ = chiefs among the warriors;

Gita11_800