Gita Chapter 11 – Verse 38  «   »

त्वमादिदेवः पुरुषः पुराण-
स्त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्तरूप ॥ ११-३८॥


tvamādidevaḥ puruṣaḥ purāṇa-
stvamasya viśvasya paraṃ nidhānam
vettāsi vedyaṃ ca paraṃ ca dhāma
tvayā tataṃ viśvamanantarūpa


8. You are the Primal God, the Ancient PURUSHA; You are the Supreme Refuge of this universe. You are the knower, the knowable, and the Abode-Supreme. By Thee is the universe pervaded, O Being of Infinite forms.


tvaṃ = You; ādidevaḥ = the original Supreme God; puruṣaḥ = personality; purāṇaḥ = old; tvaṃ = You; asya = of this; viśvasya = universe; paraṃ = transcendental; nidhānaṃ = refuge; vetta = the knower; asi = You are; vedyaṃ = the knowable; ca = and; paraṃ = transcendental; ca = and; dhāma = refuge; tvayā = by You; tataṃ = pervaded; viśvaṃ = the universe; anantarūpa = O unlimited form.;

Gita11_800