Gita Chapter 11 – Verse 39  «   »

वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते ॥ ११-३९॥


vāyuryamo’gnirvaruṇaḥ śaśāṅkaḥ
prajāpatistvaṃ prapitāmahaśca
namo namaste’stu sahasrakṛtvaḥ
punaśca bhūyo’pi namo namaste 11-39


You are VAYU, YAMA, AGNI, VARUNA, the Moon, PRAJAPATI, and the great-grandfather of all. Salutations! Salutations unto You a thousand times, and again salutations unto You!


vāyuḥ = air; yamaḥ = the controller; agniḥ = fire; varuṇaḥ = water; śaśāṅkaḥ = the moon; prajāpatiḥ = Brahma; tvaṃ = You; prapitāmahaḥ = the great-grandfather; ca = also; namaḥ = my respects; namaḥ = again my respects; te = unto You; astu = let there be; sahasrakṛtvaḥ = a thousand times; punaśca = and again; bhūyaḥ = again; api = also; namaḥ = offering my respects; namaste = offering my respects unto You.;

Gita11_800