Gita Chapter 11 – Verse 40  «   »

नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ११-४०॥


namaḥ purastādatha pṛṣṭhataste
namo’stu te sarvata eva sarva
anantavīryāmitavikramastvaṃ
sarvaṃ samāpnoṣi tato’si sarvaḥ 11-40


Salutations to You, before and behind! Salutations to You on every side! O All! You, Infinite in Power, and Infinite in Prowess, pervade all; wherefore You are the All.


namaḥ = offering obeisances; purastāt = from the front; atha = also; pṛṣṭhataḥ = from behind; te = unto You; namaḥ astu = I offer my respects; te = unto You; sarvataḥ = from all sides; eva = indeed; sarva = because You are everything; anantavīryā = unlimited potency; amitavikramaḥ = and unlimited force; tvaṃ = You; sarvaṃ = everything; samāpnoṣi = You cover; tataḥ = therefore; asi = You are; sarvaḥ = everything.;

Gita11_800